Declension table of ?samprayāsa

Deva

MasculineSingularDualPlural
Nominativesamprayāsaḥ samprayāsau samprayāsāḥ
Vocativesamprayāsa samprayāsau samprayāsāḥ
Accusativesamprayāsam samprayāsau samprayāsān
Instrumentalsamprayāsena samprayāsābhyām samprayāsaiḥ samprayāsebhiḥ
Dativesamprayāsāya samprayāsābhyām samprayāsebhyaḥ
Ablativesamprayāsāt samprayāsābhyām samprayāsebhyaḥ
Genitivesamprayāsasya samprayāsayoḥ samprayāsānām
Locativesamprayāse samprayāsayoḥ samprayāseṣu

Compound samprayāsa -

Adverb -samprayāsam -samprayāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria