Declension table of ?sampraviddha

Deva

NeuterSingularDualPlural
Nominativesampraviddham sampraviddhe sampraviddhāni
Vocativesampraviddha sampraviddhe sampraviddhāni
Accusativesampraviddham sampraviddhe sampraviddhāni
Instrumentalsampraviddhena sampraviddhābhyām sampraviddhaiḥ
Dativesampraviddhāya sampraviddhābhyām sampraviddhebhyaḥ
Ablativesampraviddhāt sampraviddhābhyām sampraviddhebhyaḥ
Genitivesampraviddhasya sampraviddhayoḥ sampraviddhānām
Locativesampraviddhe sampraviddhayoḥ sampraviddheṣu

Compound sampraviddha -

Adverb -sampraviddham -sampraviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria