Declension table of ?sampravādita

Deva

NeuterSingularDualPlural
Nominativesampravāditam sampravādite sampravāditāni
Vocativesampravādita sampravādite sampravāditāni
Accusativesampravāditam sampravādite sampravāditāni
Instrumentalsampravāditena sampravāditābhyām sampravāditaiḥ
Dativesampravāditāya sampravāditābhyām sampravāditebhyaḥ
Ablativesampravāditāt sampravāditābhyām sampravāditebhyaḥ
Genitivesampravāditasya sampravāditayoḥ sampravāditānām
Locativesampravādite sampravāditayoḥ sampravāditeṣu

Compound sampravādita -

Adverb -sampravāditam -sampravāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria