Declension table of ?sampravṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesampravṛṣṭam sampravṛṣṭe sampravṛṣṭāni
Vocativesampravṛṣṭa sampravṛṣṭe sampravṛṣṭāni
Accusativesampravṛṣṭam sampravṛṣṭe sampravṛṣṭāni
Instrumentalsampravṛṣṭena sampravṛṣṭābhyām sampravṛṣṭaiḥ
Dativesampravṛṣṭāya sampravṛṣṭābhyām sampravṛṣṭebhyaḥ
Ablativesampravṛṣṭāt sampravṛṣṭābhyām sampravṛṣṭebhyaḥ
Genitivesampravṛṣṭasya sampravṛṣṭayoḥ sampravṛṣṭānām
Locativesampravṛṣṭe sampravṛṣṭayoḥ sampravṛṣṭeṣu

Compound sampravṛṣṭa -

Adverb -sampravṛṣṭam -sampravṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria