Declension table of ?sampratyāyaka

Deva

MasculineSingularDualPlural
Nominativesampratyāyakaḥ sampratyāyakau sampratyāyakāḥ
Vocativesampratyāyaka sampratyāyakau sampratyāyakāḥ
Accusativesampratyāyakam sampratyāyakau sampratyāyakān
Instrumentalsampratyāyakena sampratyāyakābhyām sampratyāyakaiḥ sampratyāyakebhiḥ
Dativesampratyāyakāya sampratyāyakābhyām sampratyāyakebhyaḥ
Ablativesampratyāyakāt sampratyāyakābhyām sampratyāyakebhyaḥ
Genitivesampratyāyakasya sampratyāyakayoḥ sampratyāyakānām
Locativesampratyāyake sampratyāyakayoḥ sampratyāyakeṣu

Compound sampratyāyaka -

Adverb -sampratyāyakam -sampratyāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria