Declension table of ?sampratyāgata

Deva

NeuterSingularDualPlural
Nominativesampratyāgatam sampratyāgate sampratyāgatāni
Vocativesampratyāgata sampratyāgate sampratyāgatāni
Accusativesampratyāgatam sampratyāgate sampratyāgatāni
Instrumentalsampratyāgatena sampratyāgatābhyām sampratyāgataiḥ
Dativesampratyāgatāya sampratyāgatābhyām sampratyāgatebhyaḥ
Ablativesampratyāgatāt sampratyāgatābhyām sampratyāgatebhyaḥ
Genitivesampratyāgatasya sampratyāgatayoḥ sampratyāgatānām
Locativesampratyāgate sampratyāgatayoḥ sampratyāgateṣu

Compound sampratyāgata -

Adverb -sampratyāgatam -sampratyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria