Declension table of ?samprativid

Deva

NeuterSingularDualPlural
Nominativesamprativit sampratividī samprativindi
Vocativesamprativit sampratividī samprativindi
Accusativesamprativit sampratividī samprativindi
Instrumentalsampratividā sampratividbhyām sampratividbhiḥ
Dativesamprativide sampratividbhyām sampratividbhyaḥ
Ablativesampratividaḥ sampratividbhyām sampratividbhyaḥ
Genitivesampratividaḥ sampratividoḥ sampratividām
Locativesampratividi sampratividoḥ samprativitsu

Compound samprativit -

Adverb -samprativit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria