सुबन्तावली ?सम्प्रतिपत्तिमत्

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रतिपत्तिमान् सम्प्रतिपत्तिमन्तौ सम्प्रतिपत्तिमन्तः
सम्बोधनम्सम्प्रतिपत्तिमन् सम्प्रतिपत्तिमन्तौ सम्प्रतिपत्तिमन्तः
द्वितीयासम्प्रतिपत्तिमन्तम् सम्प्रतिपत्तिमन्तौ सम्प्रतिपत्तिमतः
तृतीयासम्प्रतिपत्तिमता सम्प्रतिपत्तिमद्भ्याम् सम्प्रतिपत्तिमद्भिः
चतुर्थीसम्प्रतिपत्तिमते सम्प्रतिपत्तिमद्भ्याम् सम्प्रतिपत्तिमद्भ्यः
पञ्चमीसम्प्रतिपत्तिमतः सम्प्रतिपत्तिमद्भ्याम् सम्प्रतिपत्तिमद्भ्यः
षष्ठीसम्प्रतिपत्तिमतः सम्प्रतिपत्तिमतोः सम्प्रतिपत्तिमताम्
सप्तमीसम्प्रतिपत्तिमति सम्प्रतिपत्तिमतोः सम्प्रतिपत्तिमत्सु

समास सम्प्रतिपत्तिमत्

अव्यय ॰सम्प्रतिपत्तिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria