Declension table of ?sampratipādita

Deva

MasculineSingularDualPlural
Nominativesampratipāditaḥ sampratipāditau sampratipāditāḥ
Vocativesampratipādita sampratipāditau sampratipāditāḥ
Accusativesampratipāditam sampratipāditau sampratipāditān
Instrumentalsampratipāditena sampratipāditābhyām sampratipāditaiḥ sampratipāditebhiḥ
Dativesampratipāditāya sampratipāditābhyām sampratipāditebhyaḥ
Ablativesampratipāditāt sampratipāditābhyām sampratipāditebhyaḥ
Genitivesampratipāditasya sampratipāditayoḥ sampratipāditānām
Locativesampratipādite sampratipāditayoḥ sampratipāditeṣu

Compound sampratipādita -

Adverb -sampratipāditam -sampratipāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria