Declension table of sampratijñātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampratijñātaḥ | sampratijñātau | sampratijñātāḥ |
Vocative | sampratijñāta | sampratijñātau | sampratijñātāḥ |
Accusative | sampratijñātam | sampratijñātau | sampratijñātān |
Instrumental | sampratijñātena | sampratijñātābhyām | sampratijñātaiḥ |
Dative | sampratijñātāya | sampratijñātābhyām | sampratijñātebhyaḥ |
Ablative | sampratijñātāt | sampratijñātābhyām | sampratijñātebhyaḥ |
Genitive | sampratijñātasya | sampratijñātayoḥ | sampratijñātānām |
Locative | sampratijñāte | sampratijñātayoḥ | sampratijñāteṣu |