Declension table of ?sampratīkṣyā

Deva

FeminineSingularDualPlural
Nominativesampratīkṣyā sampratīkṣye sampratīkṣyāḥ
Vocativesampratīkṣye sampratīkṣye sampratīkṣyāḥ
Accusativesampratīkṣyām sampratīkṣye sampratīkṣyāḥ
Instrumentalsampratīkṣyayā sampratīkṣyābhyām sampratīkṣyābhiḥ
Dativesampratīkṣyāyai sampratīkṣyābhyām sampratīkṣyābhyaḥ
Ablativesampratīkṣyāyāḥ sampratīkṣyābhyām sampratīkṣyābhyaḥ
Genitivesampratīkṣyāyāḥ sampratīkṣyayoḥ sampratīkṣyāṇām
Locativesampratīkṣyāyām sampratīkṣyayoḥ sampratīkṣyāsu

Adverb -sampratīkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria