Declension table of ?samprathitā

Deva

FeminineSingularDualPlural
Nominativesamprathitā samprathite samprathitāḥ
Vocativesamprathite samprathite samprathitāḥ
Accusativesamprathitām samprathite samprathitāḥ
Instrumentalsamprathitayā samprathitābhyām samprathitābhiḥ
Dativesamprathitāyai samprathitābhyām samprathitābhyaḥ
Ablativesamprathitāyāḥ samprathitābhyām samprathitābhyaḥ
Genitivesamprathitāyāḥ samprathitayoḥ samprathitānām
Locativesamprathitāyām samprathitayoḥ samprathitāsu

Adverb -samprathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria