Declension table of ?samprathita

Deva

NeuterSingularDualPlural
Nominativesamprathitam samprathite samprathitāni
Vocativesamprathita samprathite samprathitāni
Accusativesamprathitam samprathite samprathitāni
Instrumentalsamprathitena samprathitābhyām samprathitaiḥ
Dativesamprathitāya samprathitābhyām samprathitebhyaḥ
Ablativesamprathitāt samprathitābhyām samprathitebhyaḥ
Genitivesamprathitasya samprathitayoḥ samprathitānām
Locativesamprathite samprathitayoḥ samprathiteṣu

Compound samprathita -

Adverb -samprathitam -samprathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria