Declension table of ?samprasupta

Deva

NeuterSingularDualPlural
Nominativesamprasuptam samprasupte samprasuptāni
Vocativesamprasupta samprasupte samprasuptāni
Accusativesamprasuptam samprasupte samprasuptāni
Instrumentalsamprasuptena samprasuptābhyām samprasuptaiḥ
Dativesamprasuptāya samprasuptābhyām samprasuptebhyaḥ
Ablativesamprasuptāt samprasuptābhyām samprasuptebhyaḥ
Genitivesamprasuptasya samprasuptayoḥ samprasuptānām
Locativesamprasupte samprasuptayoḥ samprasupteṣu

Compound samprasupta -

Adverb -samprasuptam -samprasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria