Declension table of samprastuta

Deva

MasculineSingularDualPlural
Nominativesamprastutaḥ samprastutau samprastutāḥ
Vocativesamprastuta samprastutau samprastutāḥ
Accusativesamprastutam samprastutau samprastutān
Instrumentalsamprastutena samprastutābhyām samprastutaiḥ
Dativesamprastutāya samprastutābhyām samprastutebhyaḥ
Ablativesamprastutāt samprastutābhyām samprastutebhyaḥ
Genitivesamprastutasya samprastutayoḥ samprastutānām
Locativesamprastute samprastutayoḥ samprastuteṣu

Compound samprastuta -

Adverb -samprastutam -samprastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria