Declension table of ?samprasiddhā

Deva

FeminineSingularDualPlural
Nominativesamprasiddhā samprasiddhe samprasiddhāḥ
Vocativesamprasiddhe samprasiddhe samprasiddhāḥ
Accusativesamprasiddhām samprasiddhe samprasiddhāḥ
Instrumentalsamprasiddhayā samprasiddhābhyām samprasiddhābhiḥ
Dativesamprasiddhāyai samprasiddhābhyām samprasiddhābhyaḥ
Ablativesamprasiddhāyāḥ samprasiddhābhyām samprasiddhābhyaḥ
Genitivesamprasiddhāyāḥ samprasiddhayoḥ samprasiddhānām
Locativesamprasiddhāyām samprasiddhayoḥ samprasiddhāsu

Adverb -samprasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria