सुबन्तावली ?सम्प्रसाध्य

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रसाध्यः सम्प्रसाध्यौ सम्प्रसाध्याः
सम्बोधनम्सम्प्रसाध्य सम्प्रसाध्यौ सम्प्रसाध्याः
द्वितीयासम्प्रसाध्यम् सम्प्रसाध्यौ सम्प्रसाध्यान्
तृतीयासम्प्रसाध्येन सम्प्रसाध्याभ्याम् सम्प्रसाध्यैः सम्प्रसाध्येभिः
चतुर्थीसम्प्रसाध्याय सम्प्रसाध्याभ्याम् सम्प्रसाध्येभ्यः
पञ्चमीसम्प्रसाध्यात् सम्प्रसाध्याभ्याम् सम्प्रसाध्येभ्यः
षष्ठीसम्प्रसाध्यस्य सम्प्रसाध्ययोः सम्प्रसाध्यानाम्
सप्तमीसम्प्रसाध्ये सम्प्रसाध्ययोः सम्प्रसाध्येषु

समास सम्प्रसाध्य

अव्यय ॰सम्प्रसाध्यम् ॰सम्प्रसाध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria