Declension table of ?samprakāśaka

Deva

NeuterSingularDualPlural
Nominativesamprakāśakam samprakāśake samprakāśakāni
Vocativesamprakāśaka samprakāśake samprakāśakāni
Accusativesamprakāśakam samprakāśake samprakāśakāni
Instrumentalsamprakāśakena samprakāśakābhyām samprakāśakaiḥ
Dativesamprakāśakāya samprakāśakābhyām samprakāśakebhyaḥ
Ablativesamprakāśakāt samprakāśakābhyām samprakāśakebhyaḥ
Genitivesamprakāśakasya samprakāśakayoḥ samprakāśakānām
Locativesamprakāśake samprakāśakayoḥ samprakāśakeṣu

Compound samprakāśaka -

Adverb -samprakāśakam -samprakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria