Declension table of ?samprakāśaka

Deva

MasculineSingularDualPlural
Nominativesamprakāśakaḥ samprakāśakau samprakāśakāḥ
Vocativesamprakāśaka samprakāśakau samprakāśakāḥ
Accusativesamprakāśakam samprakāśakau samprakāśakān
Instrumentalsamprakāśakena samprakāśakābhyām samprakāśakaiḥ samprakāśakebhiḥ
Dativesamprakāśakāya samprakāśakābhyām samprakāśakebhyaḥ
Ablativesamprakāśakāt samprakāśakābhyām samprakāśakebhyaḥ
Genitivesamprakāśakasya samprakāśakayoḥ samprakāśakānām
Locativesamprakāśake samprakāśakayoḥ samprakāśakeṣu

Compound samprakāśaka -

Adverb -samprakāśakam -samprakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria