Declension table of ?samprakṣubhitā

Deva

FeminineSingularDualPlural
Nominativesamprakṣubhitā samprakṣubhite samprakṣubhitāḥ
Vocativesamprakṣubhite samprakṣubhite samprakṣubhitāḥ
Accusativesamprakṣubhitām samprakṣubhite samprakṣubhitāḥ
Instrumentalsamprakṣubhitayā samprakṣubhitābhyām samprakṣubhitābhiḥ
Dativesamprakṣubhitāyai samprakṣubhitābhyām samprakṣubhitābhyaḥ
Ablativesamprakṣubhitāyāḥ samprakṣubhitābhyām samprakṣubhitābhyaḥ
Genitivesamprakṣubhitāyāḥ samprakṣubhitayoḥ samprakṣubhitānām
Locativesamprakṣubhitāyām samprakṣubhitayoḥ samprakṣubhitāsu

Adverb -samprakṣubhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria