Declension table of samprajñāta

Deva

NeuterSingularDualPlural
Nominativesamprajñātam samprajñāte samprajñātāni
Vocativesamprajñāta samprajñāte samprajñātāni
Accusativesamprajñātam samprajñāte samprajñātāni
Instrumentalsamprajñātena samprajñātābhyām samprajñātaiḥ
Dativesamprajñātāya samprajñātābhyām samprajñātebhyaḥ
Ablativesamprajñātāt samprajñātābhyām samprajñātebhyaḥ
Genitivesamprajñātasya samprajñātayoḥ samprajñātānām
Locativesamprajñāte samprajñātayoḥ samprajñāteṣu

Compound samprajñāta -

Adverb -samprajñātam -samprajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria