Declension table of ?samprahitā

Deva

FeminineSingularDualPlural
Nominativesamprahitā samprahite samprahitāḥ
Vocativesamprahite samprahite samprahitāḥ
Accusativesamprahitām samprahite samprahitāḥ
Instrumentalsamprahitayā samprahitābhyām samprahitābhiḥ
Dativesamprahitāyai samprahitābhyām samprahitābhyaḥ
Ablativesamprahitāyāḥ samprahitābhyām samprahitābhyaḥ
Genitivesamprahitāyāḥ samprahitayoḥ samprahitānām
Locativesamprahitāyām samprahitayoḥ samprahitāsu

Adverb -samprahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria