Declension table of ?samprahāriṇī

Deva

FeminineSingularDualPlural
Nominativesamprahāriṇī samprahāriṇyau samprahāriṇyaḥ
Vocativesamprahāriṇi samprahāriṇyau samprahāriṇyaḥ
Accusativesamprahāriṇīm samprahāriṇyau samprahāriṇīḥ
Instrumentalsamprahāriṇyā samprahāriṇībhyām samprahāriṇībhiḥ
Dativesamprahāriṇyai samprahāriṇībhyām samprahāriṇībhyaḥ
Ablativesamprahāriṇyāḥ samprahāriṇībhyām samprahāriṇībhyaḥ
Genitivesamprahāriṇyāḥ samprahāriṇyoḥ samprahāriṇīnām
Locativesamprahāriṇyām samprahāriṇyoḥ samprahāriṇīṣu

Compound samprahāriṇi - samprahāriṇī -

Adverb -samprahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria