Declension table of ?samprahṛṣṭatanūruhā

Deva

FeminineSingularDualPlural
Nominativesamprahṛṣṭatanūruhā samprahṛṣṭatanūruhe samprahṛṣṭatanūruhāḥ
Vocativesamprahṛṣṭatanūruhe samprahṛṣṭatanūruhe samprahṛṣṭatanūruhāḥ
Accusativesamprahṛṣṭatanūruhām samprahṛṣṭatanūruhe samprahṛṣṭatanūruhāḥ
Instrumentalsamprahṛṣṭatanūruhayā samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhābhiḥ
Dativesamprahṛṣṭatanūruhāyai samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhābhyaḥ
Ablativesamprahṛṣṭatanūruhāyāḥ samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhābhyaḥ
Genitivesamprahṛṣṭatanūruhāyāḥ samprahṛṣṭatanūruhayoḥ samprahṛṣṭatanūruhāṇām
Locativesamprahṛṣṭatanūruhāyām samprahṛṣṭatanūruhayoḥ samprahṛṣṭatanūruhāsu

Adverb -samprahṛṣṭatanūruham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria