Declension table of ?samprahṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesamprahṛṣṭā samprahṛṣṭe samprahṛṣṭāḥ
Vocativesamprahṛṣṭe samprahṛṣṭe samprahṛṣṭāḥ
Accusativesamprahṛṣṭām samprahṛṣṭe samprahṛṣṭāḥ
Instrumentalsamprahṛṣṭayā samprahṛṣṭābhyām samprahṛṣṭābhiḥ
Dativesamprahṛṣṭāyai samprahṛṣṭābhyām samprahṛṣṭābhyaḥ
Ablativesamprahṛṣṭāyāḥ samprahṛṣṭābhyām samprahṛṣṭābhyaḥ
Genitivesamprahṛṣṭāyāḥ samprahṛṣṭayoḥ samprahṛṣṭānām
Locativesamprahṛṣṭāyām samprahṛṣṭayoḥ samprahṛṣṭāsu

Adverb -samprahṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria