Declension table of ?sampradīpta

Deva

NeuterSingularDualPlural
Nominativesampradīptam sampradīpte sampradīptāni
Vocativesampradīpta sampradīpte sampradīptāni
Accusativesampradīptam sampradīpte sampradīptāni
Instrumentalsampradīptena sampradīptābhyām sampradīptaiḥ
Dativesampradīptāya sampradīptābhyām sampradīptebhyaḥ
Ablativesampradīptāt sampradīptābhyām sampradīptebhyaḥ
Genitivesampradīptasya sampradīptayoḥ sampradīptānām
Locativesampradīpte sampradīptayoḥ sampradīpteṣu

Compound sampradīpta -

Adverb -sampradīptam -sampradīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria