Declension table of ?sampradīpta

Deva

MasculineSingularDualPlural
Nominativesampradīptaḥ sampradīptau sampradīptāḥ
Vocativesampradīpta sampradīptau sampradīptāḥ
Accusativesampradīptam sampradīptau sampradīptān
Instrumentalsampradīptena sampradīptābhyām sampradīptaiḥ sampradīptebhiḥ
Dativesampradīptāya sampradīptābhyām sampradīptebhyaḥ
Ablativesampradīptāt sampradīptābhyām sampradīptebhyaḥ
Genitivesampradīptasya sampradīptayoḥ sampradīptānām
Locativesampradīpte sampradīptayoḥ sampradīpteṣu

Compound sampradīpta -

Adverb -sampradīptam -sampradīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria