Declension table of ?sampradiṣṭa

Deva

NeuterSingularDualPlural
Nominativesampradiṣṭam sampradiṣṭe sampradiṣṭāni
Vocativesampradiṣṭa sampradiṣṭe sampradiṣṭāni
Accusativesampradiṣṭam sampradiṣṭe sampradiṣṭāni
Instrumentalsampradiṣṭena sampradiṣṭābhyām sampradiṣṭaiḥ
Dativesampradiṣṭāya sampradiṣṭābhyām sampradiṣṭebhyaḥ
Ablativesampradiṣṭāt sampradiṣṭābhyām sampradiṣṭebhyaḥ
Genitivesampradiṣṭasya sampradiṣṭayoḥ sampradiṣṭānām
Locativesampradiṣṭe sampradiṣṭayoḥ sampradiṣṭeṣu

Compound sampradiṣṭa -

Adverb -sampradiṣṭam -sampradiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria