सुबन्तावली ?सम्प्रधार्य

Roma

पुमान्एकद्विबहु
प्रथमासम्प्रधार्यः सम्प्रधार्यौ सम्प्रधार्याः
सम्बोधनम्सम्प्रधार्य सम्प्रधार्यौ सम्प्रधार्याः
द्वितीयासम्प्रधार्यम् सम्प्रधार्यौ सम्प्रधार्यान्
तृतीयासम्प्रधार्येण सम्प्रधार्याभ्याम् सम्प्रधार्यैः सम्प्रधार्येभिः
चतुर्थीसम्प्रधार्याय सम्प्रधार्याभ्याम् सम्प्रधार्येभ्यः
पञ्चमीसम्प्रधार्यात् सम्प्रधार्याभ्याम् सम्प्रधार्येभ्यः
षष्ठीसम्प्रधार्यस्य सम्प्रधार्ययोः सम्प्रधार्याणाम्
सप्तमीसम्प्रधार्ये सम्प्रधार्ययोः सम्प्रधार्येषु

समास सम्प्रधार्य

अव्यय ॰सम्प्रधार्यम् ॰सम्प्रधार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria