Declension table of ?sampradattā

Deva

FeminineSingularDualPlural
Nominativesampradattā sampradatte sampradattāḥ
Vocativesampradatte sampradatte sampradattāḥ
Accusativesampradattām sampradatte sampradattāḥ
Instrumentalsampradattayā sampradattābhyām sampradattābhiḥ
Dativesampradattāyai sampradattābhyām sampradattābhyaḥ
Ablativesampradattāyāḥ sampradattābhyām sampradattābhyaḥ
Genitivesampradattāyāḥ sampradattayoḥ sampradattānām
Locativesampradattāyām sampradattayoḥ sampradattāsu

Adverb -sampradattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria