Declension table of ?sampradāyaprakāśinī

Deva

FeminineSingularDualPlural
Nominativesampradāyaprakāśinī sampradāyaprakāśinyau sampradāyaprakāśinyaḥ
Vocativesampradāyaprakāśini sampradāyaprakāśinyau sampradāyaprakāśinyaḥ
Accusativesampradāyaprakāśinīm sampradāyaprakāśinyau sampradāyaprakāśinīḥ
Instrumentalsampradāyaprakāśinyā sampradāyaprakāśinībhyām sampradāyaprakāśinībhiḥ
Dativesampradāyaprakāśinyai sampradāyaprakāśinībhyām sampradāyaprakāśinībhyaḥ
Ablativesampradāyaprakāśinyāḥ sampradāyaprakāśinībhyām sampradāyaprakāśinībhyaḥ
Genitivesampradāyaprakāśinyāḥ sampradāyaprakāśinyoḥ sampradāyaprakāśinīnām
Locativesampradāyaprakāśinyām sampradāyaprakāśinyoḥ sampradāyaprakāśinīṣu

Compound sampradāyaprakāśini - sampradāyaprakāśinī -

Adverb -sampradāyaprakāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria