Declension table of ?sampradātṛ

Deva

MasculineSingularDualPlural
Nominativesampradātā sampradātārau sampradātāraḥ
Vocativesampradātaḥ sampradātārau sampradātāraḥ
Accusativesampradātāram sampradātārau sampradātṝn
Instrumentalsampradātrā sampradātṛbhyām sampradātṛbhiḥ
Dativesampradātre sampradātṛbhyām sampradātṛbhyaḥ
Ablativesampradātuḥ sampradātṛbhyām sampradātṛbhyaḥ
Genitivesampradātuḥ sampradātroḥ sampradātṝṇām
Locativesampradātari sampradātroḥ sampradātṛṣu

Compound sampradātṛ -

Adverb -sampradātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria