Declension table of ?sampracodita

Deva

MasculineSingularDualPlural
Nominativesampracoditaḥ sampracoditau sampracoditāḥ
Vocativesampracodita sampracoditau sampracoditāḥ
Accusativesampracoditam sampracoditau sampracoditān
Instrumentalsampracoditena sampracoditābhyām sampracoditaiḥ sampracoditebhiḥ
Dativesampracoditāya sampracoditābhyām sampracoditebhyaḥ
Ablativesampracoditāt sampracoditābhyām sampracoditebhyaḥ
Genitivesampracoditasya sampracoditayoḥ sampracoditānām
Locativesampracodite sampracoditayoḥ sampracoditeṣu

Compound sampracodita -

Adverb -sampracoditam -sampracoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria