Declension table of ?samprabuddha

Deva

MasculineSingularDualPlural
Nominativesamprabuddhaḥ samprabuddhau samprabuddhāḥ
Vocativesamprabuddha samprabuddhau samprabuddhāḥ
Accusativesamprabuddham samprabuddhau samprabuddhān
Instrumentalsamprabuddhena samprabuddhābhyām samprabuddhaiḥ samprabuddhebhiḥ
Dativesamprabuddhāya samprabuddhābhyām samprabuddhebhyaḥ
Ablativesamprabuddhāt samprabuddhābhyām samprabuddhebhyaḥ
Genitivesamprabuddhasya samprabuddhayoḥ samprabuddhānām
Locativesamprabuddhe samprabuddhayoḥ samprabuddheṣu

Compound samprabuddha -

Adverb -samprabuddham -samprabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria