Declension table of ?samprabhinna

Deva

NeuterSingularDualPlural
Nominativesamprabhinnam samprabhinne samprabhinnāni
Vocativesamprabhinna samprabhinne samprabhinnāni
Accusativesamprabhinnam samprabhinne samprabhinnāni
Instrumentalsamprabhinnena samprabhinnābhyām samprabhinnaiḥ
Dativesamprabhinnāya samprabhinnābhyām samprabhinnebhyaḥ
Ablativesamprabhinnāt samprabhinnābhyām samprabhinnebhyaḥ
Genitivesamprabhinnasya samprabhinnayoḥ samprabhinnānām
Locativesamprabhinne samprabhinnayoḥ samprabhinneṣu

Compound samprabhinna -

Adverb -samprabhinnam -samprabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria