Declension table of ?samprabhagna

Deva

MasculineSingularDualPlural
Nominativesamprabhagnaḥ samprabhagnau samprabhagnāḥ
Vocativesamprabhagna samprabhagnau samprabhagnāḥ
Accusativesamprabhagnam samprabhagnau samprabhagnān
Instrumentalsamprabhagnena samprabhagnābhyām samprabhagnaiḥ samprabhagnebhiḥ
Dativesamprabhagnāya samprabhagnābhyām samprabhagnebhyaḥ
Ablativesamprabhagnāt samprabhagnābhyām samprabhagnebhyaḥ
Genitivesamprabhagnasya samprabhagnayoḥ samprabhagnānām
Locativesamprabhagne samprabhagnayoḥ samprabhagneṣu

Compound samprabhagna -

Adverb -samprabhagnam -samprabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria