Declension table of ?samprāptidvādaśī

Deva

FeminineSingularDualPlural
Nominativesamprāptidvādaśī samprāptidvādaśyau samprāptidvādaśyaḥ
Vocativesamprāptidvādaśi samprāptidvādaśyau samprāptidvādaśyaḥ
Accusativesamprāptidvādaśīm samprāptidvādaśyau samprāptidvādaśīḥ
Instrumentalsamprāptidvādaśyā samprāptidvādaśībhyām samprāptidvādaśībhiḥ
Dativesamprāptidvādaśyai samprāptidvādaśībhyām samprāptidvādaśībhyaḥ
Ablativesamprāptidvādaśyāḥ samprāptidvādaśībhyām samprāptidvādaśībhyaḥ
Genitivesamprāptidvādaśyāḥ samprāptidvādaśyoḥ samprāptidvādaśīnām
Locativesamprāptidvādaśyām samprāptidvādaśyoḥ samprāptidvādaśīṣu

Compound samprāptidvādaśi - samprāptidvādaśī -

Adverb -samprāptidvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria