Declension table of ?samprāptavidya

Deva

NeuterSingularDualPlural
Nominativesamprāptavidyam samprāptavidye samprāptavidyāni
Vocativesamprāptavidya samprāptavidye samprāptavidyāni
Accusativesamprāptavidyam samprāptavidye samprāptavidyāni
Instrumentalsamprāptavidyena samprāptavidyābhyām samprāptavidyaiḥ
Dativesamprāptavidyāya samprāptavidyābhyām samprāptavidyebhyaḥ
Ablativesamprāptavidyāt samprāptavidyābhyām samprāptavidyebhyaḥ
Genitivesamprāptavidyasya samprāptavidyayoḥ samprāptavidyānām
Locativesamprāptavidye samprāptavidyayoḥ samprāptavidyeṣu

Compound samprāptavidya -

Adverb -samprāptavidyam -samprāptavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria