Declension table of ?samprānta

Deva

MasculineSingularDualPlural
Nominativesamprāntaḥ samprāntau samprāntāḥ
Vocativesamprānta samprāntau samprāntāḥ
Accusativesamprāntam samprāntau samprāntān
Instrumentalsamprāntena samprāntābhyām samprāntaiḥ samprāntebhiḥ
Dativesamprāntāya samprāntābhyām samprāntebhyaḥ
Ablativesamprāntāt samprāntābhyām samprāntebhyaḥ
Genitivesamprāntasya samprāntayoḥ samprāntānām
Locativesamprānte samprāntayoḥ samprānteṣu

Compound samprānta -

Adverb -samprāntam -samprāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria