Declension table of ?sampraṇudita

Deva

MasculineSingularDualPlural
Nominativesampraṇuditaḥ sampraṇuditau sampraṇuditāḥ
Vocativesampraṇudita sampraṇuditau sampraṇuditāḥ
Accusativesampraṇuditam sampraṇuditau sampraṇuditān
Instrumentalsampraṇuditena sampraṇuditābhyām sampraṇuditaiḥ sampraṇuditebhiḥ
Dativesampraṇuditāya sampraṇuditābhyām sampraṇuditebhyaḥ
Ablativesampraṇuditāt sampraṇuditābhyām sampraṇuditebhyaḥ
Genitivesampraṇuditasya sampraṇuditayoḥ sampraṇuditānām
Locativesampraṇudite sampraṇuditayoḥ sampraṇuditeṣu

Compound sampraṇudita -

Adverb -sampraṇuditam -sampraṇuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria