Declension table of ?sampraṇardita

Deva

MasculineSingularDualPlural
Nominativesampraṇarditaḥ sampraṇarditau sampraṇarditāḥ
Vocativesampraṇardita sampraṇarditau sampraṇarditāḥ
Accusativesampraṇarditam sampraṇarditau sampraṇarditān
Instrumentalsampraṇarditena sampraṇarditābhyām sampraṇarditaiḥ sampraṇarditebhiḥ
Dativesampraṇarditāya sampraṇarditābhyām sampraṇarditebhyaḥ
Ablativesampraṇarditāt sampraṇarditābhyām sampraṇarditebhyaḥ
Genitivesampraṇarditasya sampraṇarditayoḥ sampraṇarditānām
Locativesampraṇardite sampraṇarditayoḥ sampraṇarditeṣu

Compound sampraṇardita -

Adverb -sampraṇarditam -sampraṇarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria