Declension table of ?sampraṇāditā

Deva

FeminineSingularDualPlural
Nominativesampraṇāditā sampraṇādite sampraṇāditāḥ
Vocativesampraṇādite sampraṇādite sampraṇāditāḥ
Accusativesampraṇāditām sampraṇādite sampraṇāditāḥ
Instrumentalsampraṇāditayā sampraṇāditābhyām sampraṇāditābhiḥ
Dativesampraṇāditāyai sampraṇāditābhyām sampraṇāditābhyaḥ
Ablativesampraṇāditāyāḥ sampraṇāditābhyām sampraṇāditābhyaḥ
Genitivesampraṇāditāyāḥ sampraṇāditayoḥ sampraṇāditānām
Locativesampraṇāditāyām sampraṇāditayoḥ sampraṇāditāsu

Adverb -sampraṇāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria