Declension table of ?sampoṣya

Deva

MasculineSingularDualPlural
Nominativesampoṣyaḥ sampoṣyau sampoṣyāḥ
Vocativesampoṣya sampoṣyau sampoṣyāḥ
Accusativesampoṣyam sampoṣyau sampoṣyān
Instrumentalsampoṣyeṇa sampoṣyābhyām sampoṣyaiḥ sampoṣyebhiḥ
Dativesampoṣyāya sampoṣyābhyām sampoṣyebhyaḥ
Ablativesampoṣyāt sampoṣyābhyām sampoṣyebhyaḥ
Genitivesampoṣyasya sampoṣyayoḥ sampoṣyāṇām
Locativesampoṣye sampoṣyayoḥ sampoṣyeṣu

Compound sampoṣya -

Adverb -sampoṣyam -sampoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria