Declension table of ?sampīḍitā

Deva

FeminineSingularDualPlural
Nominativesampīḍitā sampīḍite sampīḍitāḥ
Vocativesampīḍite sampīḍite sampīḍitāḥ
Accusativesampīḍitām sampīḍite sampīḍitāḥ
Instrumentalsampīḍitayā sampīḍitābhyām sampīḍitābhiḥ
Dativesampīḍitāyai sampīḍitābhyām sampīḍitābhyaḥ
Ablativesampīḍitāyāḥ sampīḍitābhyām sampīḍitābhyaḥ
Genitivesampīḍitāyāḥ sampīḍitayoḥ sampīḍitānām
Locativesampīḍitāyām sampīḍitayoḥ sampīḍitāsu

Adverb -sampīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria