Declension table of ?sampīḍita

Deva

NeuterSingularDualPlural
Nominativesampīḍitam sampīḍite sampīḍitāni
Vocativesampīḍita sampīḍite sampīḍitāni
Accusativesampīḍitam sampīḍite sampīḍitāni
Instrumentalsampīḍitena sampīḍitābhyām sampīḍitaiḥ
Dativesampīḍitāya sampīḍitābhyām sampīḍitebhyaḥ
Ablativesampīḍitāt sampīḍitābhyām sampīḍitebhyaḥ
Genitivesampīḍitasya sampīḍitayoḥ sampīḍitānām
Locativesampīḍite sampīḍitayoḥ sampīḍiteṣu

Compound sampīḍita -

Adverb -sampīḍitam -sampīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria