Declension table of ?sampiṣṭa

Deva

NeuterSingularDualPlural
Nominativesampiṣṭam sampiṣṭe sampiṣṭāni
Vocativesampiṣṭa sampiṣṭe sampiṣṭāni
Accusativesampiṣṭam sampiṣṭe sampiṣṭāni
Instrumentalsampiṣṭena sampiṣṭābhyām sampiṣṭaiḥ
Dativesampiṣṭāya sampiṣṭābhyām sampiṣṭebhyaḥ
Ablativesampiṣṭāt sampiṣṭābhyām sampiṣṭebhyaḥ
Genitivesampiṣṭasya sampiṣṭayoḥ sampiṣṭānām
Locativesampiṣṭe sampiṣṭayoḥ sampiṣṭeṣu

Compound sampiṣṭa -

Adverb -sampiṣṭam -sampiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria