Declension table of ?sampiṇḍita

Deva

MasculineSingularDualPlural
Nominativesampiṇḍitaḥ sampiṇḍitau sampiṇḍitāḥ
Vocativesampiṇḍita sampiṇḍitau sampiṇḍitāḥ
Accusativesampiṇḍitam sampiṇḍitau sampiṇḍitān
Instrumentalsampiṇḍitena sampiṇḍitābhyām sampiṇḍitaiḥ sampiṇḍitebhiḥ
Dativesampiṇḍitāya sampiṇḍitābhyām sampiṇḍitebhyaḥ
Ablativesampiṇḍitāt sampiṇḍitābhyām sampiṇḍitebhyaḥ
Genitivesampiṇḍitasya sampiṇḍitayoḥ sampiṇḍitānām
Locativesampiṇḍite sampiṇḍitayoḥ sampiṇḍiteṣu

Compound sampiṇḍita -

Adverb -sampiṇḍitam -sampiṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria