Declension table of ?sampariśrānta

Deva

NeuterSingularDualPlural
Nominativesampariśrāntam sampariśrānte sampariśrāntāni
Vocativesampariśrānta sampariśrānte sampariśrāntāni
Accusativesampariśrāntam sampariśrānte sampariśrāntāni
Instrumentalsampariśrāntena sampariśrāntābhyām sampariśrāntaiḥ
Dativesampariśrāntāya sampariśrāntābhyām sampariśrāntebhyaḥ
Ablativesampariśrāntāt sampariśrāntābhyām sampariśrāntebhyaḥ
Genitivesampariśrāntasya sampariśrāntayoḥ sampariśrāntānām
Locativesampariśrānte sampariśrāntayoḥ sampariśrānteṣu

Compound sampariśrānta -

Adverb -sampariśrāntam -sampariśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria