Declension table of ?sampariśrānta

Deva

MasculineSingularDualPlural
Nominativesampariśrāntaḥ sampariśrāntau sampariśrāntāḥ
Vocativesampariśrānta sampariśrāntau sampariśrāntāḥ
Accusativesampariśrāntam sampariśrāntau sampariśrāntān
Instrumentalsampariśrāntena sampariśrāntābhyām sampariśrāntaiḥ sampariśrāntebhiḥ
Dativesampariśrāntāya sampariśrāntābhyām sampariśrāntebhyaḥ
Ablativesampariśrāntāt sampariśrāntābhyām sampariśrāntebhyaḥ
Genitivesampariśrāntasya sampariśrāntayoḥ sampariśrāntānām
Locativesampariśrānte sampariśrāntayoḥ sampariśrānteṣu

Compound sampariśrānta -

Adverb -sampariśrāntam -sampariśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria