Declension table of ?samparivṛta

Deva

MasculineSingularDualPlural
Nominativesamparivṛtaḥ samparivṛtau samparivṛtāḥ
Vocativesamparivṛta samparivṛtau samparivṛtāḥ
Accusativesamparivṛtam samparivṛtau samparivṛtān
Instrumentalsamparivṛtena samparivṛtābhyām samparivṛtaiḥ samparivṛtebhiḥ
Dativesamparivṛtāya samparivṛtābhyām samparivṛtebhyaḥ
Ablativesamparivṛtāt samparivṛtābhyām samparivṛtebhyaḥ
Genitivesamparivṛtasya samparivṛtayoḥ samparivṛtānām
Locativesamparivṛte samparivṛtayoḥ samparivṛteṣu

Compound samparivṛta -

Adverb -samparivṛtam -samparivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria